याग

यज्ञ, क्रतु, स्तोम, सप्ततन्तु, मख, अध्वर, वितान, संस्तर, बर्हिस्, सव, सत्त्र

यागो यज्ञः क्रतुः स्तोमः सप्ततन्तुर्मखोऽध्वरः ।
वितानं संस्तरो बर्हिः सवः सत्त्रं च कथ्यते ॥ ४१४ ॥
verse 2.1.1.414
page 0048

मन्यु

दैन्य, क्रतु, कोप

मन्युर्दैन्ये क्रतौ कोपे नाडीस्वर्गक्षितिष्विडा ॥ ८४६ ॥
उक्तानामप्यनुक्तानां शब्दानामिह संग्रहः ।
verse 5.1.1.846
page 0097

वितान

विस्तार, कदक, शून्य, क्रतु, क्षण

विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥
verse 5.1.1.848
page 0097