असित

क्रोड, पङ्गु, छायातनय, शनैश्चर, शौरि

असितः क्रोडः पङ्गुश्छायातनयः शनैश्चरः शौरिः ॥ ४८ ॥
verse 1.1.1.48
page 0007

कोल

क्रोड, शूकर, वराह, पोत्रिन्, दंष्ट्रिन्, घृष्टि, किरि

कोलः क्रोडः शूकरः स्याद्वराहः,
पोत्री दंष्ट्री घृष्टिरुक्तः किरिश्च ।
verse 2.1.1.226
page 0028

क्रोड

अङ्क, उत्सङ्ग, प्राग्भाग

क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ।
verse 2.1.1.528
page 0060