रति

हास, शोक, क्रोध, उत्साह, भय, जुगुप्सा, विस्मय, शम, स्थायिभावाः

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
verse 1.1.1.91
page 0011

कोप

क्रोध, अमर्ष, रोष, प्रतिघ

कोपः क्रोधस्तथामर्षो रोषः प्रतिघ उच्यते ।
verse 2.1.1.362
page 0043

दुःखभावन, क्रोध, प्रत्यक्ष, सन्निधि

ई दुःखभावने क्रोधे प्रत्यक्षे सन्निधावपि ॥ ८७५ ॥
verse 5.1.1.875
page 0100