कदर्य

हीन, कीनाश, किम्पचान, मितम्पच, कृपण, क्षुल्लक, क्लीव, क्षुद्र

कदर्यहीनकीनाशकिम्पचानमितम्पचाः ।
कृपणक्षुल्लकक्लीवक्षुद्रा एकार्थवाचकाः ॥ ३४७ ॥
verse 2.1.1.347
page 0041

क्लीव

वर्षधर, षण्ढ, षण्डक, नपुंसक, उभयव्यञ्जन, पोटा, तृतीयाप्रकृति

क्लीवो वर्षधरः षण्ढः षण्डकश्च नपुंसकः ।
उभयव्यञ्जनं पोटा तृतीयाप्रकृतिः स्मृताः ॥ ४३० ॥
verse 2.1.1.430
page 0049