वार

अवसर, क्षण

उद्घात उक्तः प्रस्तावो वारश्चावसरः क्षणः ।
verse 4.1.1.750
page 0086

उत्सव

महस्, क्षण

दोला प्रेङ्खोलनं प्रेङ्खा उत्सवः स्यान्महः क्षणः ॥ ७६३ ॥
verse 4.1.1.763
page 0087

वितान

विस्तार, कदक, शून्य, क्रतु, क्षण

विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥
verse 5.1.1.848
page 0097

क्षण

कालविशेष, अवसर, अव्यापार, पारतन्त्र्य, मध्य, उत्सव

कालविशेषेऽवसरेऽव्यापारे पारतन्त्र्ये च ।
मध्ये तथोत्सवे च क्षणशब्दः कथ्यते सद्भिः ॥ ८५१ ॥
verse 5.1.1.851
page 0097