द्विजाति

ब्राह्मण, क्षत्रिय, वैश्य

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
verse 2.1.1.392
page 0046

राजन्

राजन्य, राज्, प्रजापति, क्षत्रिय, नृप, क्षत्त्र, मूर्धाभिषिक्त, भूपति, पार्थिव, नरदेव, लोकपाल

राजा राजन्यो राट् प्रजापतिः क्षत्रियो नृपः क्षत्त्रम् ।
मूर्धाभिषिक्तभूपतिपार्थिवनरदेवलोकपालाः स्युः ॥ ४२१ ॥
verse 2.1.1.421
page 0049