सरघा

मधुमक्षिका, क्षुद्रा

झिल्लीका चीरी स्यात्सरघा मधुमक्षिका भवेत्क्षुद्रा ।
verse 2.1.1.256
page 0031

रूपाजीवा

वेश्या, गणिका, पण्याङ्गना, क्षुद्रा

रूपाजीवा वेश्या गणिका पण्याङ्गना तथा क्षुद्रा ।
verse 2.1.1.490
page 0056

नटी

क्षुद्रा

शैलाली शैलूषः कुशीलवश्चारणः कृशाश्वी च ।
जायाजीवो भरतो नटस्तथा स्यान्नटी क्षुद्रा ॥ ५९२ ॥
verse 2.1.1.592
page 0067