दाराः

क्षेत्र, कलत्र, भार्या, सहचरी, वधू, सधर्मचारिणी, पत्नी, जाया, गृहिणी, गृहा

दाराः क्षेत्रं कलत्रं च भार्या सहचरी वधूः ।
सधर्मचारिणी पत्नी जाया च गृहिणी गृहाः ॥ ४९४ ॥
verse 2.1.1.494
page 0057

तनु

तनू, संहनन, शरीर, कलेवर, विग्रह, देह, काय, अङ्ग, वपुस्, वर्ष्मन्, पुर, पिण्ड, क्षेत्र, गात्र, घन, मूर्ति

तनुस्तनूः संहननं शरीरं,
कलेवरं विग्रहदेहकायाः ।
अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,
क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
verse 2.1.1.510
page 0058

वप्र

क्षेत्र, केदार

सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
verse 2.1.1.574
page 0065