नभस्

मरुद्वर्त्मन्, वियत्, विहायस्, तारापथ, पुष्कर, अन्तरिक्ष, व्योमन्, अम्बर, विष्णुपद, ख, द्यौ, विहायसा, गगन, द्यु

नभो मरुद्वर्त्म वियद्विहाय-
स्तारापथः पुष्करमन्तरिक्षम् ।
व्योमाम्बरं विष्णुपदं च खं द्यौ-
र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
verse 1.1.1.137
page 0017

अक्ष, इन्द्रिय, स्रोतस्, हृषीक, करण

खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
verse 2.1.1.535
page 0061