दुर्जन

पिशुन, क्षुद्र, नीच, कर्णेजप, खल, दोषग्राहिन्, पुरोभागिन्, द्विजिह्व, मत्सरिन्

दुर्जनः पिशुनः क्षुद्रो नीचः कर्णेजपः खलः ।
दोषग्राही पुरोभागी द्विजिह्वो मत्सरी मतः ॥ ३४६ ॥
verse 2.1.1.346
page 0041

खलधान्य

खल

खलेवाली भवेन्मेठिः खलधान्यं खलं स्मृतम् ।
verse 2.1.1.578
page 0065