यक्ष

राक्षस, गन्धर्व, सिद्ध, किन्नर, गुह्यक, विद्याधर, अप्सरस्, भूत, पिशाच, देवयोनि

यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः ।
विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥
verse 1.1.1.87
page 0011

अर्वन्

गन्धर्व, अश्व, सप्ति, वाजिन्, तुरङ्गम, तुरग, तार्क्ष्य, हरि, तुरङ्ग, युयु, घोटक, हय, वाह

अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।
तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
verse 2.1.1.436
page 0050