गर्भ

भ्रूण

सूतिमासो वैजननो गर्भो भ्रूण इति स्मृतः ।
verse 2.1.1.499
page 0057

बाल

पाक, अर्भक, गर्भ, पोत, पृथुक, शिशु, शाव, डिम्भ

बालः पाकोऽर्भको गर्भः पोतश्च पृथुकः शिशुः ।
शावो डिम्भश्च विज्ञेयो वटुर्माणवको मतः ॥ ५०२ ॥
verse 2.1.1.502
page 0057

पिचण्ड

जठर, उदर, तुन्द, कुक्षि, गर्भ

ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥
verse 2.1.1.515
page 0059