बाणासन

द्रुणा, मौर्वी, ज्या, सिञ्जिनी, गुण, जीवा

बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
verse 2.1.1.464
page 0053

शुल्वा

रज्जु, वराट, वट, तन्त्री, गुण

शुल्वा रज्जुर्वराटश्च वटस्तन्त्रीर्गुणः स्मृतः ।
verse 2.1.1.597
page 0067

रस

शृङ्गारादि, लवणादि, पारद, राग, निर्यास, वीर्य, गुण, धातु, विष, घृतादि

शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे ।
निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥
verse 5.1.1.861
page 0098

गुण

सत्त्वादि, रूपादि, शौर्यादि, तन्तु, सिञ्जिनी, अप्रधान

सत्त्वादौ रूपादौ शौर्यादौ तन्तुषु प्रयोगज्ञाः ।
गुणशब्दं सिञ्जिन्यां प्रयोजयन्त्यप्रधानेऽपि ॥ ८६५ ॥
verse 5.1.1.865
page 0099