रहस्य

गुह्य

रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम् ।
उपांशु विजनं प्रोक्तं रहस्यं गुह्यमुच्यते ॥ ७०८ ॥
verse 4.1.1.708
page 0082

अवस्कर

गुह्य

कारुण्येऽप्यनुषङ्गः स्यात्प्रोक्तो गुह्येऽप्यवस्करः ।
verse 5.1.1.823
page 0094

कौपीन

अकार्य, गुह्य

अकार्ये गुह्ये कौपीनं कीलालं रुधिरे जले ।
verse 5.1.1.830
page 0095