स्वर्

स्वर्ग, सुरसद्मन्, त्रिदशावास, त्रिविष्टप, त्रिदिव, द्यो, गो, अमर्त्यभुवन, नाक, ऊर्ध्वलोक

स्वः स्वर्गः सुरसद्म त्रिदशावासस्त्रिविष्टपं त्रिदिवम् ।
द्यौर्गौरमर्त्यभुवनं नाकः स्यादूर्ध्वलोकश्च ॥ ३ ॥
verse 1.1.1.3
page 0001

वाक्

वाणी, भारती, भाषा, गो, गीर्, ब्राह्मी, सरस्वती

वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती ।
verse 1.1.1.7
page 0002

रोचिस्

शोचिस्, अभीशु, प्रद्योत, गभस्ति, रश्मि, घृणि, किरण, रुचि, रुच्, दीधिति, दीप्ति, द्युति, प्रभा, भा, विभा, भास्, उस्र, धामन्, वसु, केतु, मरीचि, प्रग्रह, उपधृति, वृष्णि, मयूख, अंशु, भानु, कर, पाद, विरोक, गो

रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।
रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।
अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
verse 1.1.1.38
page 0006

पवि

अशनि, शतधार, वज्र, कुलिश, दम्भोलि, गो, भिदुर, व्याधाम, स्वरु, इन्द्रप्रहरण, शम्ब

पविरशनिः शतधारं वज्रं कुलिशं च भवति दम्भोलिः ।
गौर्भिदुरं व्याधामः स्वरुरिन्द्रप्रहरणं तथा शम्बः ॥ ५६ ॥
verse 1.1.1.56
page 0008

भू

भूमि, वसुधा, अवनि, वसुमती, धात्री, धरित्री, धरा, गो, गोत्रा, जगती, रसा, क्षिति, इला, क्षोणी, क्षमा, क्ष्मा, अचला, कु, पृथ्वी, पृथिवी, स्थिरा, धरणी, विश्वम्भरा, मेदिनी, ज्या, अनन्ता, विपुला, समुद्रवसना, सर्वंसहा, ऊर्वी, मही, काश्यपी, भूतधात्री, रत्नगर्भा, वसुन्धरा, धराधारा

भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,
गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।
कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,
ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
काश्यपी भूतधात्री च रत्नगर्भा वसुन्धरा ।
धराधारा च विज्ञेया तद्विशेषान्निबोधत ॥ १५७ ॥
verse 2.1.1.156
page 0020

उक्षन्

अनडुह्, बलीवर्द, ककुद्मत्, वृषभ, वृष, ऋषभ, सौरभेय, गो, वाडवेय, शाक्वर

उक्षानड्वान्वलीवर्दः ककुद्मान्वृषभो वृषः ।
ऋषभः सौरभेयो गौर्वाडवेयोऽथ शाक्वरः ॥ २६३ ॥
verse 2.1.1.263
page 0032

अघ्न्या

गो, माहेयी, सुरभि, बहुला, सौरभेयी, उस्रा, अर्जुनी, रोहिणी, अनडुही, अनड्वाही

अघ्न्या गौर्माहेयी सुरभिर्बहुला च सौरभेयी च ।
उस्रार्जुनी च रोहिण्युक्तानडुही बुधैरनड्वाही ॥ २६८ ॥
verse 2.1.1.268
page 0032

गो

दिक्, दृष्टि, दीधिति, स्वर्ग, वज्र, वाक्, बाण, वारि, भूमि, पशु

दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु
भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥
verse 5.1.1.854
page 0098