अचल

शिलोच्चय, शैल, क्षितिधर, गिरि, गोत्र, पर्वत, अहार्य, नग, शिखरिन्, सानुमत्, धर, अद्रि, कुध्र

अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।
नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
verse 2.1.1.165
page 0021

अन्ववाय

अन्वय, वंश, गोत्र, अभिजन, कुल

अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनः कुलम् ।
verse 2.1.1.396
page 0046

गोत्र

नामन्, अन्वय

अनूकमन्वये शीले गोत्रं नाम्नि तथान्वये ।
verse 5.1.1.829
page 0095