अभ्र

अब्द, घन, मेघ, स्तनयित्नु, पयोधर, धाराधर, धूमयोनि, जीमूत, बलाहक

अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।
धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
verse 1.1.1.58
page 0008

तनु

तनू, संहनन, शरीर, कलेवर, विग्रह, देह, काय, अङ्ग, वपुस्, वर्ष्मन्, पुर, पिण्ड, क्षेत्र, गात्र, घन, मूर्ति

तनुस्तनूः संहननं शरीरं,
कलेवरं विग्रहदेहकायाः ।
अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,
क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
verse 2.1.1.510
page 0058

आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074

निकर

निकाय, निवह, विसर, व्रज, पुञ्ज, समूह, सञ्चय, समुदय, सार्थ, यूथ, निकुरम्ब, कदम्ब, पूग, राशि, चय, समवाय, वृन्द, सन्दोह, समाज, वितान, संहति, प्रकर, घन, ओघ, संघ, संघात, व्रात, कुल, उत्कर, पटल, पेटक, चक्र, चक्रवाल, मण्डल, जाल, जात, व्यूह, वार, स्तोम

निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,
समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।
चयसमवायवृन्दसन्दोहसमाजवितानसंहति-
प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।
जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
verse 4.1.1.686
page 0079

निरन्तर

घन, सान्द्र, बहुल, विरलेतर, निबिड, निविरीश, दृढ, गाढ

निरन्तरं घनं सान्द्रं बहुलं विरलेतरम् ॥ ७१७ ॥
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।
verse 4.1.1.717
page 0083