कोक

चक्र, चक्रवाक, रथाङ्ग

कोकश्चक्रश्चक्रवाको रथाङ्गः ।
verse 2.1.1.244
page 0030

चक्र

रथाङ्ग

चक्रं रथाङ्गमाख्यातं कूवरं च युगन्धरम् ।
verse 2.1.1.447
page 0051

पृतना

सेना, ध्वजिनी, पताकिनी, वाहिनी, बल, सैन्य, चक्र, चमू, वरूथिनी, अनीकिनी, अनीक

पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।
चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
verse 2.1.1.457
page 0053

यष्टि

पट्टिस, दुःस्फोट, मुखण्डी, शङ्कु, शक्ति, भिन्दिपाल, गदा, दण्ड, चक्र, शस्त्र_जाति

यष्टिपट्टिसदुःस्फोटमुखण्डीशङ्कुशक्तयः ।
भिन्दिपालगदादण्डचक्राद्याः शस्त्रजातयः ॥ ४७६ ॥
verse 2.1.1.476
page 0055

चक्र

पुटभेद

चक्राणि पुटभेदाः स्युः सेतुर्वरण उच्यते ।
verse 3.1.1.671
page 0076

निकर

निकाय, निवह, विसर, व्रज, पुञ्ज, समूह, सञ्चय, समुदय, सार्थ, यूथ, निकुरम्ब, कदम्ब, पूग, राशि, चय, समवाय, वृन्द, सन्दोह, समाज, वितान, संहति, प्रकर, घन, ओघ, संघ, संघात, व्रात, कुल, उत्कर, पटल, पेटक, चक्र, चक्रवाल, मण्डल, जाल, जात, व्यूह, वार, स्तोम

निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,
समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।
चयसमवायवृन्दसन्दोहसमाजवितानसंहति-
प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।
जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
verse 4.1.1.686
page 0079