इन्दु

चन्द्र, चन्द्रमस्, ओषधीश, सोम, राजा, रोहिणीवल्लभ, अब्ज, ऋक्षेश, अत्रिनेत्रप्रसूत, प्रालेयांशु, श्वेतरोचिस्, शशाङ्क, द्विजराज, रजनिकर, पीयूषरुचि, निशीथिनीनाथ, जैवातृक, मृगाङ्क, विधु, दाक्षायणीरमण

इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,
सोमो राजा रोहिणीवल्लभोऽब्जः ।
ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,
प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥
द्विजराजो रजनिकरः पीयूषरुचिर्निशीथिनीनाथः ।
जैवातृको मृगाङ्को विधुश्च दाक्षायणीरमणः ॥ ४३ ॥
verse 1.1.1.42
page 0006

हेमन्

स्वर्ण, जातरूप, सुवर्ण, भर्मन्, रुक्म, हाटक, शातकुम्भ, गाङ्गेय, गैरिक, भूरि, चन्द्र, रै, कल्याण, निष्क, अष्टापद, जाम्बूनद, हिरण्य, कनक, महारजत, काञ्चन, कार्तस्वर, चामीकर, कर्बुर, तपनीय

हेम स्वर्णं जातरूपं सुवर्णं,
भर्मं रुक्मं हाटकं शातकुम्भम् ।
गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,
राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः ।
कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥
verse 2.1.1.173
page 0022