अर्वन्

अणक, अपसद, अवम, अवद्य, निकृष्ट, अपकृष्ट, अधम, चेल, काण्ड, खेट, पाप, रेफस्

अर्वाणमणकमपसदमवममवद्यं निकृष्टमपकृष्टम् ।
अधमं चेलं काण्डं खेटं पापं च रेफसं प्राहुः ॥ ३३७ ॥
verse 2.1.1.337
page 0040

चेल

चीर, वासस्, कर्पट, आच्छादन, निवसन, अम्बर, अंशुक, वस्त्र, सिचय, पट, पोट

चेलं चीरं वासः कर्पटमाच्छादनं निवसनं च ।
अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः पोटः ॥ ५४८ ॥
verse 2.1.1.548
page 0062