ह्रीवेर

वालक, जल

उशीरं वीरणीमूलं ह्रीवेरं वालकं जलम् ।
verse 2.1.1.622
page 0070

आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074

कृपीट

उदर, जल

उदरे जले कृपीटं सम्बाधः सङ्कटे भगेऽप्युक्तः ।
verse 5.1.1.827
page 0095

कीलाल

रुधिर, जल

अकार्ये गुह्ये कौपीनं कीलालं रुधिरे जले ।
verse 5.1.1.830
page 0095

पुष्कर

द्विरदकराग्र, पद्म, खड्गफल, व्योमन्, वाद्यभाण्डमुख, अगद, जल, तीर्थ

द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे ।
अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥
verse 5.1.1.858
page 0098

काण्ड

प्रस्ताव, संघात, कुत्सा, आयुध, जल

प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥
verse 5.1.1.867
page 0099