वातायन

गवाक्ष, जालक, जाल

वातायनो गवाक्षश्च जालकं जालमुच्यते ।
verse 2.1.1.304
page 0036

आनाय

जाल

आनायः कथ्यते जालं कुवेणी मत्स्यबन्धनी ॥ ५९४ ॥
verse 2.1.1.594
page 0067

निकर

निकाय, निवह, विसर, व्रज, पुञ्ज, समूह, सञ्चय, समुदय, सार्थ, यूथ, निकुरम्ब, कदम्ब, पूग, राशि, चय, समवाय, वृन्द, सन्दोह, समाज, वितान, संहति, प्रकर, घन, ओघ, संघ, संघात, व्रात, कुल, उत्कर, पटल, पेटक, चक्र, चक्रवाल, मण्डल, जाल, जात, व्यूह, वार, स्तोम

निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,
समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।
चयसमवायवृन्दसन्दोहसमाजवितानसंहति-
प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।
जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
verse 4.1.1.686
page 0079

जाल

कपट

जालं कपटेऽप्युक्तं कपालमुक्तं घटादिशकलेऽपि ।
verse 5.1.1.804
page 0093