अलस

शीतक, मन्द, जड, जिह्म, मन्थर

अलसः शीतको मन्दो जडो जिह्मश्च मन्थरः ॥ ३८७ ॥
verse 2.1.1.387
page 0045

वक्र

वृजिन, भङ्गुर, आविद्ध, वेल्लित, नत, जिह्म, भुग्न, अराल, कुटिल, व्याकुञ्चित, ऊर्मिमत्

वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।
भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
verse 4.1.1.696
page 0081