अभ्र

अब्द, घन, मेघ, स्तनयित्नु, पयोधर, धाराधर, धूमयोनि, जीमूत, बलाहक

अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः ।
धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥
verse 1.1.1.58
page 0008

जीमूत

पर्वत

कवचेऽपि वारवाणं जीमूतं पर्वतेऽपि कथयन्ति ।
verse 5.1.1.795
page 0092