रति

हास, शोक, क्रोध, उत्साह, भय, जुगुप्सा, विस्मय, शम, स्थायिभावाः

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
verse 1.1.1.91
page 0011

अपवाद

उपक्रोश, निर्वाद, अवर्णवाद, परिवाद, गर्हा, निन्दा, जुगुप्सा

अपवाद उपक्रोशो निर्वादावर्णवादपरिवादाः ।
एकार्थाः कथ्यन्ते गर्हा निन्दा जुगुप्सा च ॥ १४८ ॥
verse 1.1.1.148
page 0018

घृणा

जुगुप्सा

प्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् ।
verse 5.1.1.800
page 0092