इन्दु

चन्द्र, चन्द्रमस्, ओषधीश, सोम, राजा, रोहिणीवल्लभ, अब्ज, ऋक्षेश, अत्रिनेत्रप्रसूत, प्रालेयांशु, श्वेतरोचिस्, शशाङ्क, द्विजराज, रजनिकर, पीयूषरुचि, निशीथिनीनाथ, जैवातृक, मृगाङ्क, विधु, दाक्षायणीरमण

इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,
सोमो राजा रोहिणीवल्लभोऽब्जः ।
ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,
प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥
द्विजराजो रजनिकरः पीयूषरुचिर्निशीथिनीनाथः ।
जैवातृको मृगाङ्को विधुश्च दाक्षायणीरमणः ॥ ४३ ॥
verse 1.1.1.42
page 0006

जैवातृक

आयुष्मत्

जैवातृकः स्यादायुष्मान् बलवानंसलो मतः ।
verse 2.1.1.381
page 0044