नक्षत्र, तारक, तारका, ज्योतिस्, तारा, धिष्ण्य, ऋक्ष, उडु

भं नक्षत्रं तारकं तारका च,
ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।
verse 1.1.1.51
page 0007

अर्चिस्

कीला, ज्वाला, वर्चस्, तेजस्, त्विष्, ज्योतिस्, हेति, द्युति, दीप्ति, रुच्, शिखा, प्रभा, रश्मि

अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।
हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
verse 1.1.1.65
page 0009