तनु

तनू, संहनन, शरीर, कलेवर, विग्रह, देह, काय, अङ्ग, वपुस्, वर्ष्मन्, पुर, पिण्ड, क्षेत्र, गात्र, घन, मूर्ति

तनुस्तनूः संहननं शरीरं,
कलेवरं विग्रहदेहकायाः ।
अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,
क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
verse 2.1.1.510
page 0058

सूक्ष्म

लेश, लव, श्लक्ष्ण, क्षुद्र, दभ्र, कण, अणु, किञ्चित्, मात्र, तनु, स्तोक, ह्रस्व, अल्प, त्रुटि

सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।
किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
verse 4.1.1.688
page 0079

क्षाम

शात, कृश, क्षीण, पेलव, तलिन, तनु

क्षामं शातं कृशं क्षीणं पेलवं तलिनं तनु ।
verse 4.1.1.717
page 0083