तनु

तनू, संहनन, शरीर, कलेवर, विग्रह, देह, काय, अङ्ग, वपुस्, वर्ष्मन्, पुर, पिण्ड, क्षेत्र, गात्र, घन, मूर्ति

तनुस्तनूः संहननं शरीरं,
कलेवरं विग्रहदेहकायाः ।
अङ्गं वपुर्वर्ष्म पुरं च पिण्डं,
क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥
verse 2.1.1.510
page 0058