गुण

सत्त्वादि, रूपादि, शौर्यादि, तन्तु, सिञ्जिनी, अप्रधान

सत्त्वादौ रूपादौ शौर्यादौ तन्तुषु प्रयोगज्ञाः ।
गुणशब्दं सिञ्जिन्यां प्रयोजयन्त्यप्रधानेऽपि ॥ ८६५ ॥
verse 5.1.1.865
page 0099

तन्त्र

तन्तु, मन्त्र, सिद्धान्त, परिच्छद, प्रधान

तन्त्रं तन्तुषु मन्त्रेषु सिद्धान्तपरिच्छदप्रधानेषु ।
verse 5.1.1.870
page 0099