तपस्विन्

संयत, शान्त, मुनि, लिङ्गिन्, यति, व्रतिन्

तपस्वी संयतः शान्तो मुनिर्लिङ्गी यतिर्व्रती ।
verse 2.1.1.344
page 0041

पाराशरिन्

व्रतिन्, भिक्षु, मस्करिन्, पारिरक्षिक, पारिव्राजक, तपस्विन्, कर्मन्दिन्, तापस

पाराशरी व्रती भिक्षुर्मस्करी पारिरक्षिकः ।
परिव्राजकस्तपस्वी कर्मन्दी तापसः स्मृतः ॥ ४०९ ॥
verse 2.1.1.409
page 0047

गन्ध

तपस्विन्

गन्धो लेशेऽप्युक्तः करुणाप्रतिपादने तपस्वी च ।
मणिबन्धकनिष्ठकयोर्मध्यविभागेऽपि करभः स्यात् ॥ ७९३ ॥
verse 5.1.1.793
page 0092