स्वर्भानु

सैंहिकेय, तमस्, राहु, विधुन्तुद

स्वर्भानुः सैंहिकेयश्च तमो राहुर्विधुन्तुदः ।
verse 1.1.1.49
page 0007

अवतमस्

अन्धतमस्, संतमस्, ध्वान्त, अन्धकार, तिमिर, तमस्, तमिस्रा, तमिस्र, भूछाया

अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।
तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
verse 1.1.1.110
page 0014

वृजिन

दुरित, दुष्कृत, अघ, अंहस्, किल्विष, तमस्, कल्क, एनस्, कल्मष, अशुभ, पाप, पातक, पाप्मन्

वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।
एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
verse 3.1.1.627
page 0071

वृत्र

त्वाष्ट्र, तमस्, शत्रु

त्वाष्ट्रे तमसि शत्रौ च वृत्रशब्दस्त्रिषु स्मृतः ।
verse 5.1.1.846
page 0097