उच्चैस्तर

तार

उच्चैस्तरो ध्वनिस्तारो मन्द्रो गम्भीर उच्यते ।
verse 1.1.1.140
page 0017

रजत

कलधौत, रूप्य, तार

रजतं कलधौतं च रूप्यं तारं च कथ्यते ॥ १७२ ॥
verse 2.1.1.172
page 0022

तार

मुक्तागुण

कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥
verse 5.1.1.798
page 0092