विहङ्गराज

गरुड, गरुत्मत्, तार्क्ष्य, सुपर्णीतनय, सुपर्ण, वैनतेय, पवनाशनाश, सुरेन्द्रजित्, कश्यपनन्दन

विहङ्गराजो गरुडो गरुत्मान्,
तार्क्ष्यः सुपर्णीतनयः सुपर्णः ।
स्याद्वनतेयः पवनाशनाशः,
सुरेन्द्रजित्कश्यपनन्दनश्च ॥ ३० ॥
verse 1.1.1.30
page 0005

अर्वन्

गन्धर्व, अश्व, सप्ति, वाजिन्, तुरङ्गम, तुरग, तार्क्ष्य, हरि, तुरङ्ग, युयु, घोटक, हय, वाह

अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।
तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
verse 2.1.1.436
page 0050