तिलक

तमालपत्त्र, चित्रक, विशेषक, पुण्ड्र

तिलकं तमालपत्त्रं चित्रकमुक्तं विशेषकः पुण्ड्रम् ।
verse 2.1.1.541
page 0061

तिलक

क्लोमन्

बुक्कं स्यादग्रमांसं च तिलकं क्लोम कथ्यते ।
verse 3.1.1.636
page 0072

वृक्षविशेष

नन्द्यावर्त, सरल, शाल, काक, धव, अञ्जन, तिलक, पद्म, स्पन्दन, मोक्ष

नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।
पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
verse 5.1.1.812
page 0093