तिग्म

तीक्ष्ण, खर, तीव्र, चण्ड, उष्ण, पटु

तिग्मं तीक्ष्णं खरं तीव्रं चण्डमुष्णं पटु स्मृतम् ।
verse 1.1.1.39
page 0006

गिरिसार

अश्मसार, लोह, कालायस, शस्त्र, तीक्ष्ण, अयस्, पारशव

गिरिसारमश्मसारं लोहं कालायसं तथा शस्त्रम् ।
तीक्ष्णमयः पारशवं कवयः कथयन्त्यभिन्नार्थम् ॥ १७१ ॥
verse 2.1.1.171
page 0021

ब्रह्मपुत्र

शौल्किकेय, दारद, प्रदीपन, रस, सौराष्ट्रिक, क्ष्वेड, तीक्ष्ण, विष

ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।
रसः सौराष्ट्रकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
verse 3.1.1.646
page 0074