पुष्कर

द्विरदकराग्र, पद्म, खड्गफल, व्योमन्, वाद्यभाण्डमुख, अगद, जल, तीर्थ

द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे ।
अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥
verse 5.1.1.858
page 0098

तीर्थ

योनि, जलावतार, मन्त्रादि, पुण्यक्षेत्र, पात्र, दर्शन

योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि ।
पुण्यक्षेत्रे तथा पात्रे तीर्थ स्याद्दर्शनेषु च ॥ ८६२ ॥
verse 5.1.1.862
page 0099