सूनु

सन्तति, आत्मज, तनुज, पुत्र, प्रसूति, सुत, तुक्, तोक, तनय, नन्दन, अपत्य

सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः,
तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥
verse 2.1.1.497
page 0057

दायाद

तुक्, सपिण्ड

अवश्यभृशयोर्वाढं दायादस्तुक्सपिण्डयोः ।
verse 5.1.1.836
page 0096