अर्वन्

गन्धर्व, अश्व, सप्ति, वाजिन्, तुरङ्गम, तुरग, तार्क्ष्य, हरि, तुरङ्ग, युयु, घोटक, हय, वाह

अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।
तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
verse 2.1.1.436
page 0050

ललाम

भूषा, लाङ्गूल, प्रधान, शृङ्ग, प्रभाव, पुण्ड्र, ध्वज, लक्ष्म, तुरङ्ग

भूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु ।
ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः ॥ ८५५ ॥
verse 5.1.1.855
page 0098

हरि

अर्क, मर्कट, मण्डूक, विष्णु, वासव, वायु, तुरङ्ग, सिंह, शीतांशु, यम

अर्कमर्कटमण्डूकविष्णुवासववायवः ।
तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥
verse 5.1.1.856
page 0098