अर्चिस्

कीला, ज्वाला, वर्चस्, तेजस्, त्विष्, ज्योतिस्, हेति, द्युति, दीप्ति, रुच्, शिखा, प्रभा, रश्मि

अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः ।
हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥
verse 1.1.1.65
page 0009

प्राण

स्थामन्, बल, द्युम्न, ओजस्, शुष्मन्, तरस्, सह, प्रताप, पौरुष, तेजस्, विक्रम, पराक्रम

प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।
प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
verse 4.1.1.723
page 0083

धामन्

तेजस्

तेजस्यपि धाम स्यादाधारेऽप्याशयो घटा गोष्ठ्याम् ।
verse 5.1.1.798
page 0092