प्रतूर्ण

त्वरित, तूर्ण

प्रतूर्णस्त्वरितस्तूर्ण उत्सुकः प्रसृतः स्मृतः ॥ ३५३ ॥
verse 2.1.1.353
page 0042

उत्ताल

त्वरित

उत्तालस्त्वरितो ज्ञेयो विश्रब्धः स्थिर उच्यते ॥ ३७० ॥
verse 2.1.1.370
page 0044

द्राक्

चपल, लघु, मङ्क्षु, स्राक्, तूर्ण, त्वरित, आशु, शीघ्र, अरम्, अह्नाय, सत्वर, क्षिप्र, द्रुत, अञ्जसा, झटिति

द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् ।
अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥
verse 4.1.1.697
page 0081