निभालन

निशामन, निध्यान, अवलोकन, ईक्षण, दर्शन, दृष्टि, द्योतन

निभालनं निशामनं निध्यानमवलोकनम् ।
ईक्षणं दर्शनं दृष्टिर्द्योतनं च समं स्मृतम् ॥ ५६६ ॥
verse 2.1.1.566
page 0064

तीर्थ

योनि, जलावतार, मन्त्रादि, पुण्यक्षेत्र, पात्र, दर्शन

योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि ।
पुण्यक्षेत्रे तथा पात्रे तीर्थ स्याद्दर्शनेषु च ॥ ८६२ ॥
verse 5.1.1.862
page 0099