दृक्

दृष्टि, नेत्र, लोचन, चक्षुष्, नयन, अम्बक, ईक्षण, अक्षि

दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि ।
verse 2.1.1.519
page 0059

निभालन

निशामन, निध्यान, अवलोकन, ईक्षण, दर्शन, दृष्टि, द्योतन

निभालनं निशामनं निध्यानमवलोकनम् ।
ईक्षणं दर्शनं दृष्टिर्द्योतनं च समं स्मृतम् ॥ ५६६ ॥
verse 2.1.1.566
page 0064

गो

दिक्, दृष्टि, दीधिति, स्वर्ग, वज्र, वाक्, बाण, वारि, भूमि, पशु

दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु
भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥
verse 5.1.1.854
page 0098