द्युम्न

द्रव्य, द्रविण, रै, सार, स्वापतेय, अर्थ, स्व, ऋक्थ, पृक्थ, वित्त, धन, हिरण्य, वसु, विभव

द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।
ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
verse 1.1.1.80
page 0010

प्राण

स्थामन्, बल, द्युम्न, ओजस्, शुष्मन्, तरस्, सह, प्रताप, पौरुष, तेजस्, विक्रम, पराक्रम

प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः ।
प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः स्यात्पराक्रमः ॥ ७२३ ॥
verse 4.1.1.723
page 0083