द्युम्न

द्रव्य, द्रविण, रै, सार, स्वापतेय, अर्थ, स्व, ऋक्थ, पृक्थ, वित्त, धन, हिरण्य, वसु, विभव

द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।
ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
verse 1.1.1.80
page 0010

साधन

उपकरण, करण, द्रविण, लिङ्ग, यातना, सेनाङ्ग, संसिद्धि

उपकरणे करणे च द्रविणे लिङ्गे च यातनायां च ।
सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥
verse 5.1.1.866
page 0099