विलीन

द्रुत

शीनं स्त्यानं शृतं पक्वं विलीनं द्रुतमुच्यते ।
verse 2.1.1.276
page 0033

द्रुत

आलि, वृश्चिक

अलं वृश्चिकलाङ्गूलं द्रुत आलिश्च वृश्चिकः ॥ ६४५ ॥
verse 3.1.1.645
page 0073

द्राक्

चपल, लघु, मङ्क्षु, स्राक्, तूर्ण, त्वरित, आशु, शीघ्र, अरम्, अह्नाय, सत्वर, क्षिप्र, द्रुत, अञ्जसा, झटिति

द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् ।
अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥
verse 4.1.1.697
page 0081