पतन्

पतङ्ग, पतग, पतत्रिन्, पत्त्रिन्, शकुन्ति, शकुनि, शकुन्त, वयस्, विहायस्, विहग, विहङ्ग, विहङ्गम, पत्त्ररथ, गरुत्मत्, शकुन, खग, नगौकस्, पक्षिन्, वि, विष्किर, विकिर, अण्डज, नीडज, वाजि, द्विज

पतन्पतङ्गः पतगः पतत्री,
पत्त्री शकुन्तिः शकुनिः शकुन्तः ।
वयो विहायो विहगो विहङ्गो,
विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः ।
अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥
verse 2.1.1.237
page 0029

ब्राह्मण

वाडव, विप्र, भूमिदेव, द्विजोत्तम, अग्रजन्मन्, द्विजन्मन्, षट्कर्मन्, सोमपा, द्विज

ब्राह्मणो वाडवो विप्रो भूमिदेवो द्विजोत्तमः ।
अग्रजन्मा द्विजन्मा च षट्कर्मा सोमपा द्विजः ॥ ३९१ ॥
verse 2.1.1.391
page 0046

त्यक्ताग्नि

वीरहन्, द्विज

शिश्विदानो दुराचारस्त्यक्ताग्निर्वीरहा द्विजः ॥ ४०४ ॥
verse 2.1.1.404
page 0047

दशन

द्विज, दन्त, रद, रदन

एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः ॥ ५२७ ॥
verse 2.1.1.527
page 0060