ऐलविल

पौलस्त्य, वैश्रवण, किन्नरेश्वर, धनद, श्रीद, श्रीकण्ठसख, मनुष्यधर्मन्, धनाध्यक्ष, उत्तराशापति, यक्ष, कुबेर, नरवाहन, गुह्यक, राजराज, धनिन्, पुण्यजनेश्वर

ऐलविलः पौलस्त्यो वैश्रवणः किन्नरेश्वरो धनदः ।
श्रीदः श्रीकण्ठसखो मनुष्यधर्मा धनाध्यक्षः ॥ ७८ ॥
उत्तराशापतिर्यक्षः कुवेरो नरवाहनः ।
गुह्यको राजराजश्च धनी पुण्यजनेश्वरः ॥ ७९ ॥
verse 1.1.1.78
page 0010

आढ्य

समृद्ध, धनवत्, इन, ईश, धनिन्, ईश्वर

आढ्यः समृद्धो धनवानिन ईशो धनीश्वरः ॥ ३५६ ॥
verse 2.1.1.356
page 0042