कान्त

कमितृ, पति, वरयितृ, भर्तृ, भोक्तृ, धव, रुच्य, अभीक, वर, अभिक, रमण, प्राणाधिनाथ, अनुग

कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो,
रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः ।
verse 2.1.1.497
page 0057

वृक्षविशेष

नन्द्यावर्त, सरल, शाल, काक, धव, अञ्जन, तिलक, पद्म, स्पन्दन, मोक्ष

नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः ।
पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥
verse 5.1.1.812
page 0093