उशनस्

शुक्र, काव्य, दैत्यगुरु, भार्गव, कवि, धिष्ण्य

उशना शुक्रः काव्यो दैत्यगुरुर्भार्गवः कविर्धिष्ण्यः ।
verse 1.1.1.48
page 0007

नक्षत्र, तारक, तारका, ज्योतिस्, तारा, धिष्ण्य, ऋक्ष, उडु

भं नक्षत्रं तारकं तारका च,
ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु ।
verse 1.1.1.51
page 0007

आवास

आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय

आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।
धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।
verse 2.1.1.291
page 0035